DANDA VAGGA


129 )

Sabbe tasanti daṇḍassa, sabbe bhāyanti maccuno; attānaṃ upamaṃ katvā, na haneyya na ghātaye.

130 )

Sabbe tasanti daṇḍassa, sabbesaṃ jīvitaṃ piyaṃ; attānaṃ upamaṃ katvā, na haneyya na ghātaye.

131 )

Sukhakāmāni bhūtāni, yo daṇḍena vihiṃsati; attano sukhamesāno, pecca so na labhate sukhaṃ.

132 )

Sukhakāmāni bhūtāni, yo daṇḍena na hiṃsati; attano sukhamesāno, pecca so labhate sukhaṃ.

133 )

Māvoca pharusaṃ kañci, vuttā paṭivadeyyu taṃ; dukkhā hi sārambhakathā, paṭidaṇḍā phuseyyu taṃ.

134 )

Sace neresi attānaṃ, kaṃso upahato yathā; esa pattosi nibbānaṃ, sārambho te na vijjati.

135 )

Yathā daṇḍena gopālo, gāvo pājeti gocaraṃ; evaṃ jarā ca maccu ca, āyuṃ pājenti pāṇinaṃ.

136 )

Atha pāpāni kammāni, karaṃ bālo na bujjhati; sehi kammehi dummedho, aggidaḍḍhova tappati.

137 )

Yo daṇḍena adaṇḍesu, appaduṭṭhesu dussati; dasannamaññataraṃ ṭhānaṃ, khippameva nigacchati.

138 )

Vedanaṃ pharusaṃ jāniṃ, sarīrassa ca bhedanaṃ; garukaṃ vāpi ābādhaṃ, cittakkhepañca pāpuṇe.

139 )

Rājato vā upasaggaṃ, abbhakkhānañca dāruṇaṃ; parikkhayañca ñātīnaṃ, bhogānañca pabhaṅguraṃ.

140 )

Atha vāssa agārāni, aggi ḍahati pāvako; kāyassa bhedā duppañño, nirayaṃ sopapajjati.

141 )

Na naggacariyā na jaṭā na paṅkā, nānāsakā thaṇḍilasāyikā vā; rajojallaṃ ukkuṭikappadhānaṃ, sodhenti maccaṃ avitiṇṇakaṅkhaṃ.

142 )

Alaṅkato cepi samaṃ careyya, santo danto niyato brahmacārī; sabbesu bhūtesu nidhāya daṇḍaṃ, so brāhmaṇo so samaṇo sa bhikkhu.

143 )

Hirīnisedho puriso, koci lokasmi vijjati; yo niddaṃ ‚ apabodheti, asso bhadro kasāmiva.

144 )

Asso yathā bhadro kasāniviṭṭho, ātāpino saṃvegino bhavātha; saddhāya sīlena ca vīriyena ca, samādhinā dhammavinicchayena ca; sampannavijjācaraṇā patissatā, jahissatha dukkhamidaṃ anappakaṃ.

145 )

Udakañhi nayanti nettikā, usukārā namayanti tejanaṃ; dāruṃ namayanti tacchakā, attānaṃ damayanti subbatā.