ATTA VAGGA


157 )

Attānañce piyaṃ jaññā, rakkheyya naṃ surakkhitaṃ; tiṇṇaṃ aññataraṃ yāmaṃ, paṭijaggeyya paṇḍito.

158 )

Attānameva paṭhamaṃ, patirūpe nivesaye; athaññamanusāseyya, na kilisseyya paṇḍito.

159 )

Attānaṃ ce tathā kayirā, yathāññamanusāsati; sudanto vata dametha, attā hi kira duddamo.

160 )

Attā hi attano nātho, ko hi nātho paro siyā; attanā hi sudantena, nāthaṃ labhati dullabhaṃ.

161 )

Attanā hi kataṃ pāpaṃ, attajaṃ attasambhavaṃ; abhimatthati dummedhaṃ, vajiraṃ vasmamayaṃ maṇiṃ.

162 )

Yassa accantadussīlyaṃ, māluvā sālamivotthataṃ; karoti so tathattānaṃ, yathā naṃ icchatī diso.

163 )

Sukarāni asādhūni, attano ahitāni ca; yaṃ ve hitañca sādhuñca, taṃ ve paramadukkaraṃ.

164 )

Yo sāsanaṃ arahataṃ, ariyānaṃ dhammajīvinaṃ; paṭikkosati dummedho, diṭṭhiṃ nissāya pāpikaṃ; phalāni kaṭṭhakasseva, attaghātāya phallati.

165 )

Attanā hi ‚ kataṃ pāpaṃ, attanā saṃkilissati; attanā akataṃ pāpaṃ, attanāva visujjhati; suddhī asuddhi paccattaṃ, nāñño aññaṃ visodhaye.

166 )

Attadatthaṃ paratthena, bahunāpi na hāpaye; attadatthamabhiññāya, sadatthapasuto siyā.