BUDDHA VAGGA


179 )

Yassa jitaṃ nāvajīyati, jitaṃ yassa no yāti koci loke. taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

180 )

Yassa jālinī visattikā, taṇhā natthi kuhiñci netave; taṃ buddhamanantagocaraṃ, apadaṃ kena padena nessatha.

181 )

Ye jhānapasutā dhīrā, nekkhammūpasame ratā; devāpi tesaṃ pihayanti, sambuddhānaṃ satīmataṃ.

182 )

Kiccho manussapaṭilābho, kicchaṃ maccāna jīvitaṃ; kicchaṃ saddhammassavanaṃ, kiccho buddhānamuppādo.

183 )

Sabbapāpassa akaraṇaṃ, kusalassa upasampadā; sacittapariyodapanaṃ, etaṃ buddhāna sāsanaṃ.

184 )

Khantī paramaṃ tapo titikkhā, nibbānaṃ paramaṃ vadanti buddhā. na hi pabbajito parūpaghātī, na samaṇo hoti paraṃ viheṭhayanto.

185 )

Anūpavādo anūpaghāto, pātimokkhe ca saṃvaro; mattaññutā ca bhattasmiṃ, pantañca sayanāsanaṃ; adhicitte ca āyogo, etaṃ buddhāna sāsanaṃ.

186 )

Na kahāpaṇavassena, titti kāmesu vijjati; appassādā dukhā kāmā, iti viññāya paṇḍito.

187 )

Api dibbesu kāmesu, ratiṃ so nādhigacchati; taṇhakkhayarato hoti, sammāsambuddhasāvako.

188 )

Bahuṃ ve saraṇaṃ yanti, pabbatāni vanāni ca; ārāmarukkhacetyāni, manussā bhayatajjitā.

189 )

Netaṃ kho saraṇaṃ khemaṃ, netaṃ saraṇamuttamaṃ; netaṃ saraṇamāgamma, sabbadukkhā pamuccati.

190 )

Yo ca buddhañca dhammañca, saṅghañca saraṇaṃ gato; cattāri ariyasaccāni, sammappaññāya passati.

191 )

Dukkhaṃ dukkhasamuppādaṃ, dukkhassa ca atikkamaṃ; ariyaṃ caṭṭhaṅgikaṃ maggaṃ, dukkhūpasamagāminaṃ.

192 )

Etaṃ kho saraṇaṃ khemaṃ, etaṃ saraṇamuttamaṃ; etaṃ saraṇamāgamma, sabbadukkhā pamuccati.

193 )

Dullabho purisājañño, na so sabbattha jāyati; yattha so jāyati dhīro, taṃ kulaṃ sukhamedhati.

194 )

Sukho buddhānamuppādo, sukhā saddhammadesanā; sukhā saṅghassa sāmaggī, samaggānaṃ tapo sukho.

195 )

Pūjārahe pūjayato, buddhe yadi va sāvake; papañcasamatikkante, tiṇṇasokapariddave.

196 )

Te tādise pūjayato, nibbute akutobhaye; na sakkā puññaṃ saṅkhātuṃ, imettamapi kenaci.