SUKHA VAGGA


197 )

Susukhaṃ vata jīvāma, verinesu averino; verinesu manussesu, viharāma averino.

198 )

Susukhaṃ vata jīvāma, āturesu anāturā; āturesu manussesu, viharāma anāturā.

199 )

Susukhaṃ vata jīvāma, ussukesu anussukā; ussukesu manassesu, viharāma anussukā.

200 )

Susukhaṃ vata jīvāma, yesaṃ no natthi kiñcanaṃ; pītibhakkhā bhavissāma, devā ābhassarā yathā.

201 )

Jayaṃ veraṃ pasavati, dukkhaṃ seti parājito; upasanto sukhaṃ seti, hitvā jayaparājayaṃ.

202 )

Natthi rāgasamo aggi, natthi dosasamo kali; natthi khandhasamā ‚ dukkhā, natthi santiparaṃ sukhaṃ.

203 )

Jighacchāparamā rogā, saṅkhāraparamā dukhā; etaṃ ñatvā yathābhūtaṃ, nibbānaṃ paramaṃ sukhaṃ.

204 )

Ārogyaparamā lābhā, santuṭṭhiparamaṃ dhanaṃ; vissāsaparamā ñāti, nibbānaṃ paramaṃ sukhaṃ.

205 )

Pavivekarasaṃ pitvā, rasaṃ upasamassa ca; niddaro hoti nippāpo, dhammapītirasaṃ pivaṃ.

206 )

Sāhu dassanamariyānaṃ, sannivāso sadā sukho; adassanena bālānaṃ, niccameva sukhī siyā.

207 )

Bālasaṅgatacārī hi, dīghamaddhāna socati; dukkho bālehi saṃvāso, amitteneva sabbadā; dhīro ca sukhasaṃvāso, ñātīnaṃva samāgamo.

208 )

Tasmā hi– dhīrañca paññañca bahussutañca, dhorayhasīlaṃ vatavantamariyaṃ; taṃ tādisaṃ sappurisaṃ sumedhaṃ, bhajetha nakkhattapathaṃva candimā.