PIYA VAGGA


209 )

Ayoge yuñjamattānaṃ, yogasmiñca ayojayaṃ; atthaṃ hitvā piyaggāhī, pihetattānuyoginaṃ.

210 )

Mā piyehi samāgañchi, appiyehi kudācanaṃ; piyānaṃ adassanaṃ dukkhaṃ, appiyānañca dassanaṃ.

211 )

Tasmā piyaṃ na kayirātha, piyāpāyo hi pāpako; ganthā tesaṃ na vijjanti, yesaṃ natthi piyāppiyaṃ.

212 )

Piyato jāyatī soko, piyato jāyatī ‚ bhayaṃ; piyato vippamuttassa, natthi soko kuto bhayaṃ.

213 )

Pemato jāyatī soko, pemato jāyatī bhayaṃ; pemato vippamuttassa, natthi soko kuto bhayaṃ.

214 )

Ratiyā jāyatī soko, ratiyā jāyatī bhayaṃ; ratiyā vippamuttassa, natthi soko kuto bhayaṃ.

215 )

Kāmato jāyatī soko, kāmato jāyatī bhayaṃ; kāmato vippamuttassa, natthi soko kuto bhayaṃ.

216 )

Taṇhāya jāyatī soko, taṇhāya jāyatī bhayaṃ; taṇhāya vippamuttassa, natthi soko kuto bhayaṃ.

217 )

Sīladassanasampannaṃ, dhammaṭṭhaṃ saccavedinaṃ; attano kamma kubbānaṃ, taṃ jano kurute piyaṃ.

218 )

Chandajāto anakkhāte, manasā ca phuṭo siyā; kāmesu ca appaṭibaddhacitto, uddhaṃsototi vuccati.

219 )

Cirappavāsiṃ purisaṃ, dūrato sotthimāgataṃ; ñātimittā suhajjā ca, abhinandanti āgataṃ.

220 )

Tatheva katapuññampi, asmā lokā paraṃ gataṃ; puññāni paṭigaṇhanti, piyaṃ ñātīva āgataṃ.