KODHA VAGGA


221 )

Kodhaṃ jahe vippajaheyya mānaṃ, saṃyojanaṃ sabbamatikkameyya; taṃ nāmarūpasmimasajjamānaṃ, akiñcanaṃ nānupatanti dukkhā.

222 )

Yo ve uppatitaṃ kodhaṃ, rathaṃ bhantaṃva vāraye; tamahaṃ sārathiṃ brūmi, rasmiggāho itaro jano.

223 )

Akkodhena jine kodhaṃ, asādhuṃ sādhunā jine; jine kadariyaṃ dānena, saccenālikavādinaṃ.

224 )

Saccaṃ bhaṇe na kujjheyya, dajjā appampi yācito. etehi tīhi ṭhānehi, gacche devāna santike.

225 )

Ahiṃsakā ye munayo, niccaṃ kāyena saṃvutā. te yanti accutaṃ ṭhānaṃ, yattha gantvā na socare.

226 )

Sadā jāgaramānānaṃ, ahorattānusikkhinaṃ; nibbānaṃ adhimuttānaṃ, atthaṃ gacchanti āsavā.

227 )

Porāṇametaṃ atula, netaṃ ajjatanāmiva; nindanti tuṇhimāsīnaṃ, nindanti bahubhāṇinaṃ; mitabhāṇimpi nindanti, natthi loke anindito.

228 )

Na cāhu na ca bhavissati, na cetarahi vijjati; ekantaṃ nindito poso, ekantaṃ vā pasaṃsito.

229 )

Yaṃ ce viññū pasaṃsanti, anuvicca suve suve; acchiddavuttiṃ ‚ medhāviṃ, paññāsīlasamāhitaṃ.

230 )

Nikkhaṃ jambonadasseva, ko taṃ ninditumarahati; devāpi naṃ pasaṃsanti, brahmunāpi pasaṃsito.

231 )

Kāyappakopaṃ rakkheyya, kāyena saṃvuto siyā; kāyaduccaritaṃ hitvā, kāyena sucaritaṃ care.

232 )

Vacīpakopaṃ rakkheyya, vācāya saṃvuto siyā; vacīduccaritaṃ hitvā, vācāya sucaritaṃ care.

233 )

Manopakopaṃ rakkheyya, manasā saṃvuto siyā; manoduccaritaṃ hitvā, manasā sucaritaṃ care.

234 )

Kāyena saṃvutā dhīrā, atho vācāya saṃvutā; manasā saṃvutā dhīrā, te ve suparisaṃvutā.