NAGA VAGGA


320 )

Ahaṃ nāgova saṅgāme, cāpato patitaṃ saraṃ; ativākyaṃ titikkhissaṃ, dussīlo hi bahujjano.

321 )

Dantaṃ nayanti samitiṃ, dantaṃ rājābhirūhati; danto seṭṭho manussesu, yotivākyaṃ titikkhati.

322 )

Varamassatarā dantā, ājānīyā ca sindhavā; kuñjarā ca mahānāgā, attadanto tato varaṃ.

323 )

Na hi etehi yānehi, gaccheyya agataṃ disaṃ; yathāttanā sudantena, danto dantena gacchati.

324 )

Dhanapālo nāma kuñjaro, kaṭukabhedano dunnivārayo; baddho kabaḷaṃ na bhuñjati, sumarati nāgavanassa kuñjaro.

325 )

Middhī yadā hoti mahagghaso ca, niddāyitā samparivattasāyī; mahāvarāhova nivāpapuṭṭho, punappunaṃ gabbhamupeti mando.

326 )

Idaṃ pure cittamacāri cārikaṃ, yenicchakaṃ yatthakāmaṃ yathāsukhaṃ; tadajjahaṃ niggahessāmi yoniso, hatthippabhinnaṃ viya aṅkusaggaho.

327 )

Appamādaratā hotha, sacittamanurakkhatha; duggā uddharathattānaṃ, paṅke sannova kuñjaro.

328 )

Sace labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ; abhibhuyya sabbāni parissayāni, careyya tenattamano satīmā.

329 )

No ce labhetha nipakaṃ sahāyaṃ, saddhiṃ caraṃ sādhuvihāridhīraṃ; rājāva raṭṭhaṃ vijitaṃ pahāya, eko care mātaṅgaraññeva nāgo.

330 )

Ekassa caritaṃ seyyo, natthi bāle sahāyatā; eko care na ca pāpāni kayirā, appossukko mātaṅgaraññeva nāgo.

331 )

Atthamhi jātamhi sukhā sahāyā, tuṭṭhī sukhā yā itarītarena; puññaṃ sukhaṃ jīvitasaṅkhayamhi, sabbassa dukkhassa sukhaṃ pahānaṃ.

332 )

Sukhā matteyyatā loke, atho petteyyatā sukhā; sukhā sāmaññatā loke, atho brahmaññatā sukhā.

333 )

Sukhaṃ yāva jarā sīlaṃ, sukhā saddhā patiṭṭhitā; sukho paññāya paṭilābho, pāpānaṃ akaraṇaṃ sukhaṃ.