BHIKKHU VAGGA


360 )

Cakkhunā saṃvaro sādhu, sādhu sotena saṃvaro; ghānena saṃvaro sādhu, sādhu jivhāya saṃvaro.

361 )

Kāyena saṃvaro sādhu, sādhu vācāya saṃvaro; manasā saṃvaro sādhu, sādhu sabbattha saṃvaro; sabbattha saṃvuto bhikkhu, sabbadukkhā pamuccati.

362 )

Hatthasaṃyato pādasaṃyato, vācāsaṃyato saṃyatuttamo; ajjhattarato samāhito, eko santusito tamāhu bhikkhuṃ.

363 )

Yo mukhasaṃyato bhikkhu, mantabhāṇī anuddhato; atthaṃ dhammañca dīpeti, madhuraṃ tassa bhāsitaṃ.

364 )

Dhammārāmo dhammarato, dhammaṃ anuvicintayaṃ; dhammaṃ anussaraṃ bhikkhu, saddhammā na parihāyati.

365 )

Salābhaṃ nātimaññeyya, nāññesaṃ pihayaṃ care; aññesaṃ pihayaṃ bhikkhu, samādhiṃ nādhigacchati.

366 )

Appalābhopi ce bhikkhu, salābhaṃ nātimaññati; taṃ ve devā pasaṃsanti, suddhājīviṃ atanditaṃ.

367 )

Sabbaso nāmarūpasmiṃ, yassa natthi mamāyitaṃ; asatā ca na socati, sa ve “bhikkhū”ti vuccati.

368 )

Mettāvihārī yo bhikkhu, pasanno buddhasāsane; adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

369 )

Siñca bhikkhu imaṃ nāvaṃ, sittā te lahumessati; chetvā rāgañca dosañca, tato nibbānamehisi.

370 )

Pañca chinde pañca jahe, pañca cuttari bhāvaye; pañca saṅgātigo bhikkhu, “oghatiṇṇo”ti vuccati.

371 )

Jhāya bhikkhu mā pamādo, mā te kāmaguṇe ramessu cittaṃ; mā lohaguḷaṃ gilī pamatto, mā kandi “dukkhamidan”ti ḍayhamāno.

372 )

Natthi jhānaṃ apaññassa, paññā natthi ajhāyato; yamhi jhānañca paññā ca, sa ve nibbānasantike.

373 )

Suññāgāraṃ paviṭṭhassa, santacittassa bhikkhuno; amānusī rati hoti, sammā dhammaṃ vipassato.

374 )

Yato yato sammasati, khandhānaṃ udayabbayaṃ; labhatī ‚ pītipāmojjaṃ, amataṃ taṃ vijānataṃ.

375 )

Tatrāyamādi bhavati, idha paññassa bhikkhuno; indriyagutti santuṭṭhi, pātimokkhe ca saṃvaro.

376 )

Mitte bhajassu kalyāṇe, suddhājīve atandite; paṭisanthāravutyassa ‚, ācārakusalo siyā. tato pāmojjabahulo, dukkhassantaṃ karissati.

377 )

Vassikā viya pupphāni, maddavāni pamuñcati; evaṃ rāgañca dosañca, vippamuñcetha bhikkhavo.

378 )

Santakāyo santavāco, santavā susamāhito; vantalokāmiso bhikkhu, “upasanto”ti vuccati.

379 )

Attanā codayattānaṃ, paṭimaṃsetha attanā; so attagutto satimā, sukhaṃ bhikkhu vihāhisi.

380 )

Attā hi attano nātho, (ko hi nātho paro siyā); attā hi attano gati; tasmā saṃyamamattānaṃ, assaṃ bhadraṃva vāṇijo.

381 )

Pāmojjabahulo bhikkhu, pasanno buddhasāsane; adhigacche padaṃ santaṃ, saṅkhārūpasamaṃ sukhaṃ.

382 )

Yo have daharo bhikkhu, yuñjati buddhasāsane; somaṃ lokaṃ pabhāseti, abbhā muttova candimā.