PANDITA VAGGA


76 )

Nidhīnaṃ va pavattāraṃ yaṃ passe vajjadassinaṃ niggayhavādiṃ medhāviṃ tādisaṃ paṇḍitaṃ bhaje tādisaṃ bhajamānassa seyyo hoti na pāpiyo

77 )

Ovadeyyānusāseyya asabbhā ca nivāraye sataṃ hi so piyo hoti asataṃ hoti appiyo

78 )

Na bhaje pāpake mitte na bhaje purisādhame bhajetha mitte kalyāṇe bhajetha purisuttame

79 )

Dhammapīti sukhaṃ seti vippasannena cetasā ariyappavedite dhamme sadā ramati paṇḍito

80 )

Udakaṃ hi nayanti nettikā usukārā namayanti tejanaṃ dāruṃ namayanti tacchakā attānaṃ damayanti paṇḍitā

81 )

Selo yathā ekaghano vātena na samīrati evaṃ nindāpasaṃsāsu na samiñjanti paṇḍitā

82 )

Yathā pi rahado gambhīro vippasanno anāvilo evaṃ dhammāni sutvāna vippasīdanti paṇḍitā

83 )

Sabbattha ve sappurisā cajanti, na kāmakāmā lapayanti santo; sukhena phuṭṭhā atha vā dukhena, na uccāvacaṃ paṇḍitā dassayanti.

84 )

Na attahetu na parassa hetu, na puttamicche na dhanaṃ na raṭṭhaṃ; na iccheyya adhammena samiddhimattano, sa sīlavā paññavā dhammiko siyā.

85 )

Appakā te manussesu, ye janā pāragāmino; athāyaṃ itarā pajā, tīramevānudhāvati.

86 )

Ye ca kho sammadakkhāte, dhamme dhammānuvattino; te janā pāramessanti, maccudheyyaṃ suduttaraṃ.

87 )

Kaṇhaṃ dhammaṃ vippahāya, sukkaṃ bhāvetha paṇḍito; okā anokamāgamma, viveke yattha dūramaṃ.

88 )

Tatrābhiratimiccheyya, hitvā kāme akiñcano; pariyodapeyya attānaṃ, cittaklesehi paṇḍito.

89 )

Yesaṃ sambodhiyaṅgesu, sammā cittaṃ subhāvitaṃ; ādānapaṭinissagge, anupādāya ye ratā; khīṇāsavā jutimanto, te loke parinibbutā.