ARAHANTA VAGGA


90 )

Gataddhino visokassa, vippamuttassa sabbadhi; sabbaganthappahīnassa, pariḷāho na vijjati.

91 )

Uyyuñjanti satīmanto, na nikete ramanti te; haṃsāva pallalaṃ hitvā, okamokaṃ jahanti te.

92 )

Yesaṃ sannicayo natthi, ye pariññātabhojanā; suññato animitto ca, vimokkho yesaṃ gocaro; ākāse va sakuntānaṃ, gati tesaṃ durannayā.

93 )

Yassāsavā parikkhīṇā, āhāre ca anissito; suññato animitto ca, vimokkho yassa gocaro; ākāse va sakuntānaṃ, padaṃ tassa durannayaṃ.

94 )

Yassindriyāni samathaṅgatāni, assā yathā sārathinā sudantā. pahīnamānassa anāsavassa, devāpi tassa pihayanti tādino.

95 )

Pathavisamo no virujjhati, indakhilupamo ‚ tādi subbato. rahadova apetakaddamo, saṃsārā na bhavanti tādino.

96 )

Santaṃ tassa manaṃ hoti, santā vācā ca kamma ca; sammadaññā vimuttassa, upasantassa tādino.

97 )

Assaddho akataññū ca, sandhicchedo ca yo naro; hatāvakāso vantāso, sa ve uttamaporiso.

98 )

Gāme vā yadi vāraññe, ninne vā yadi vā thale; yattha arahanto viharanti, taṃ bhūmirāmaṇeyyakaṃ.

99 )

Ramaṇīyāni araññāni, yattha na ramatī jano; vītarāgā ramissanti, na te kāmagavesino.