SAHASSA VAGGA


100 )

Sahassamapi ce vācā, anatthapadasaṃhitā; ekaṃ atthapadaṃ seyyo, yaṃ sutvā upasammati.

101 )

Sahassamapi ce gāthā, anatthapadasaṃhitā; ekaṃ gāthāpadaṃ seyyo, yaṃ sutvā upasammati.

102 )

Yo ca gāthā sataṃ bhāse, anatthapadasaṃhitā ‚. ekaṃ dhammapadaṃ seyyo, yaṃ sutvā upasammati.

103 )

Yo sahassaṃ sahassena, saṅgāme mānuse jine; ekañca jeyyamattānaṃ, sa ve saṅgāmajuttamo.

104 )

Attā have jitaṃ seyyo, yā cāyaṃ itarā pajā; attadantassa posassa, niccaṃ saññatacārino.

105 )

Neva devo na gandhabbo, na māro saha brahmunā; jitaṃ apajitaṃ kayirā, tathārūpassa jantuno.

106 )

Māse māse sahassena, yo yajetha sataṃ samaṃ; ekañca bhāvitattānaṃ, muhuttamapi pūjaye; sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.

107 )

Yo ca vassasataṃ jantu, aggiṃ paricare vane; ekañca bhāvitattānaṃ, muhuttamapi pūjaye; sāyeva pūjanā seyyo, yañce vassasataṃ hutaṃ.

108 )

Yaṃ kiñci yiṭṭhaṃ va hutaṃ va, loke saṃvaccharaṃ yajetha puññapekkho, sabbampi taṃ na catubhāgameti, abhivādanā ujjugatesu seyyo.

109 )

Abhivādanasīlissa, niccaṃ vuḍḍhāpacāyino; cattāro dhammā vaḍḍhanti, āyu vaṇṇo sukhaṃ balaṃ.

110 )

Yo ca vassasataṃ jīve, dussīlo asamāhito; ekāhaṃ jīvitaṃ seyyo, sīlavantassa jhāyino.

111 )

Yo ca vassasataṃ jīve, duppañño asamāhito; ekāhaṃ jīvitaṃ seyyo, paññavantassa jhāyino.

112 )

Yo ca vassasataṃ jīve, kusīto hīnavīriyo; ekāhaṃ jīvitaṃ seyyo, vīriyamārabhato daḷhaṃ.

113 )

Yo ca vassasataṃ jīve, apassaṃ udayabbayaṃ; ekāhaṃ jīvitaṃ seyyo, passato udayabbayaṃ.

114 )

Yo ca vassasataṃ jīve, apassaṃ amataṃ padaṃ; ekāhaṃ jīvitaṃ seyyo, passato amataṃ padaṃ.

115 )

Yo ca vassasataṃ jīve, apassaṃ dhammamuttamaṃ; ekāhaṃ jīvitaṃ seyyo, passato dhammamuttamaṃ.