Sariputta | Paritta | Nidhikanda Sutta Sariputta

Nidhikanda Sutta


Nidhiṁ nidheti puriso, gambhīre odakantike
Atthe kicce samuppanne, atthāya me bhavissati

Rājato vā duruttassa, corato pīḷitassa vā
Iṇassa vā pamokkhāya, dubbhikkhe āpadāsu vā
Etadatthāya lokasmiṁ, nidhi nāma nidhīyati

Tāvassunihito santo, gambhīre odakantike
Na sabbo sabbadā eva, tassa taṁ upakappati

Nidhi vā ṭhānā cavati, saññā vāssa vimuyhati
Nāgā vā apanāmenti, yakkhā vāpi haranti naṁ

Appiyā vāpi dāyādā, uddharanti apassato
Yadā puññakkhayo hoti, sabbametaṁ vinassati

Yassa dānena sīlena, saṃyamena damena ca
Nidhī sunihito hoti, itthiyā purisassa vā

Cetiyamhi ca saṅghe vā, puggale atithīsu vā
Mātari pitari cāpi atho jeṭṭhamhi bhātari

Eso nidhi sunihito, ajeyyo anugāmiko
Pahāya gamanīyesu, etaṁ ādāya gacchati

Asādhāraṇamaññesaṁ, acorāharaṇo nidhi
Kayirātha dhīro puññāni, yo nidhi anugāmiko

Esa devamanussānaṁ, sabbakāmadado nidhi
Yaṁ yadevābhipatthenti, sabbametena labbhati

Suvaṇṇatā susaratā, susaṇṭhānā surūpatā
Ādhipaccaparivāro, sabbametena labbhati

Padesarajjaṃ issariyaṁ, cakkavattisukhaṁ piyaṁ
Devarajjampi dibbesu, sabbametena labbhati

Mānussikā ca sampatti, devaloke ca yā rati
Yā ca nibbānasampatti, sabbametena labbhati

Mittasampadamāgamma, yonisova payuñjato
Vijjā vimutti vasībhāvo, sabbametena labbhati

Paṭisambhidā vimokkhā ca, yā ca sāvakapāramī
Paccekabodhi buddhabhūmi, sabbametena labbhati

Evaṃ mahatthikā esā, yadidaṃ puññasampadā
Tasmā dhīrā pasaṁsanti, paṇḍitā katapuññatan'ti
Kritik dan Saran, Hubungi : cs@sariputta.com