Sariputta | Paritta | Atanatiya Sutta Sariputta

Atanatiya Sutta


Appasannehi nāthassa,
sāsane sādhusammate;
amanussehi candehi,
sadā kibbisakāribhi.

Parisānam catassannam,
ahimsāya ca guttiyā;
yam desesi mahāviro,
parittam tam bhanāma he.

Vipassissa namatthu
Cakkhumantassa sirīmato
Sikhissa pi namatthu
Sabba-bhūtānukampino

Vessabhussa namatthu
Nhātakassa tapassino
Namatthu Kakusandhassa
Māra-senappamaddino

Konāgamanassa namatthu
Brāhmaṇassa vusīmato
Kassapassa namatthu
Vippamuttassa sabbadhi

Angīrasassa namatthu
Sakya-puttassa sirīmato
Yo imam Dhammam-adesesi
Sabba-dukkhāpanūdanam.

Ye cāpi nibbutā loke
Yathābhūtam vipassisum
Te janā apisuṇā
Mahantā vītasāradā

Hitam deva-manussānam
Yam namassanti Gotamam
Vijjā-caraṇa-sampannam
Mahantam vītasāradam

Ete caññe ca sambuddhā,
anekasatakoṭiyo,
Sabbe buddhā samasamā,
sabbe buddhā mahiddhikā.

Sabbe dasabalūpetā,
vesārajjehu’pāgatā,
Sabbe te paṭijānanti,
āsabhaṃ ṭhāna muttamaṃ.

Sīhanādaṃ nadante te,
parisāsu visāradā,
Bramhacakkaṃ pavattenti,
loke appaṭivattiyaṃ.

Upetā buddha dhammehi,
aṭṭhārasahi nāyakā,
Bāttiṃsa lakkhaṇūpetā,
sītānubyañjanādharā.

Byāmappabhāya suppabhā,
sabbe te munikuñjarā,
Buddhā sabbaññuno ete,
sabbe khīṇāsavā jinā.

Mahāpabhā mahātejā,
mahāpaññā mahabbalā,
Mahākāruṇikā dhīrā,
sabbesānaṃ sukhāvahā.

Dīpā nāthā patiṭṭhā ca,
tāṇā leṇā ca pāṇinaṃ,
Gatī bandhū mahessāsā,
saraṇā ca hitesino.

Sadevakassa lokassa,
sabbe ete parāyaṇā,
Tesāhaṃ sirasā pāde,
vandāmi purisuttame.

Vacasā manasā ceva,
vandā me’te tathāgate,
Sayane āsane ṭhāne,
gamane capi sabbadā.

Sadā sukhena rakkhantu,
buddhā santi karā tuvaṃ,
Tehitvaṃ rakkhito santo,
mutto sabbabhayehica.

Sabbarogā vinīmutto,
sabbasantāpa vijjito,
Sabbavera matikkanto,
nibbuto ca tuvaṃ bhava.

Tesaṃ saccena sīlena,
khantimettā balena ca,
Tepi amhe ’nurakkhantu,
arogena sukhena ca.

Puratthimasmiṃ disābhāge,
santi bhūtā mahiddhikā,
Tepi tumhe⁶ ’nurakkhantu
arogena sukhena ca.

Dakkhiṇasmiṃ disābhāge,
santi devā mahiddhikā,
Tepi tumhe⁶ ’nurakkhantu,
arogena sukhena ca.

Pacchimasmiṃ disābhāge,
santi nāgā mahiddhikā,
Tepi tumhe⁶ ’nurakkhantu,
arogena sukhena ca.

Uttarasmiṃ disābhāge,
santi yakkhā mahiddhikā,
Tepi tumhe⁶ ’nurakkhantu,
arogena sukhena ca.

Puratthimena dhataraṭṭho,
dakkhiṇena virūḷhako,
Pacchimena virūpekkho,
kuvero uttaraṃ disaṃ.

Cattāro te mahārājā,
lokapālā yasassino,
Tepi tumhe6 ’nurakkhantu,
arogena sukhena ca.

Ākāsaṭṭhā ca bhūmaṭṭhā,
devā nāgā mahiddhikā,
Tepi tumhe⁶ ’nurakkhantu,
arogena sukhena ca.

Iddhimanto ca ye devā,
vasantā idha sāsane,
Tepi tumhe⁶ ’nurakkhantu,
arogena sukhena ca.

Sabbītiyo vivajjantu,
soko rogo vinassatu,
Mā te bhavantvantarāyā,
sukhī dīghāyuko bhava.

Abhivādanasīlissa,
niccaṃ vuḍḍhāpacāyino,
Cattāro dhammā vaḍḍhanti,
āyu vaṇṇo sukhaṃ balaṃ.

Kritik dan Saran, Hubungi : cs@sariputta.com