Sariputta | Paritta | Vijaya Sutta Sariputta

Vijaya Sutta


Caram vā yadi vā tiṭṭham
nisinno uda vā sayam,
Sammiñjeti pasāreti
esā kāyassa iñjanā.

Aṭṭhi nahāru samyutto
taca mamsā va lepano,
Chaviyā kayo paṭicchanno
yathābhūtam na dissati.

Antapūro udarapūro
yakapeḷassa vatthīno,
Hadayassa papphāsassa
vakkassa pihakassa ca.

Singhāṇikāya kheḷassa
sedassa ca medassa ca,
Lohitassa lasikāya
Pittassa ca vasāya ca.

Athassa navahi sotehi
asucī savati sabbadā,
Akkhimhā akkhigūthako
kaṇṇamhā kaṇṇagūthako.

Singhāṇikā ca nāsato
mukhena vamatekadā,
Piṭṭam semhañca vamati
kāyamhā sedajallikā.

Athassa susiram sīsam
matthalungassa pūritam,
Subhato nam maññatī bālo
avijjāya purakkhato.

Yadā ca so mato seti
uddhumāto vinīlako,
Apaviddho susānasmim
anapekkhā honti ñātayo.

Khādanti nam suvānā ca
sigālā ca vakā kimī,
Kākā gijjhā ca khādanti
ye caññe santi pāṇino.

Sutvāna Buddhavacanam
bhikkhu paññāṇavā idha,
So kho nam parijānāti
yathābhūtañhi passati.

Yathā idam tathā etam
yathā etam tathā idam,
Ajjhattañca bahiddhā ca
kāye chandam virājaye.

Chandarāga viratto so
bhikkhu paññāṇavā idha,
Ajjhagā amatam santim
Nibbānam padamaccutam.

Dipādako yam asuci
duggandho parihīrati,
Nānākuṇa paparipūro
vissavanto tato tato.

Etādisena kāyena
yo maññe uṇṇametave,
Param vā avājaneyya
kimaññatra adassanā'ti.
Kritik dan Saran, Hubungi : cs@sariputta.com