Sariputta | Paritta | Visākha Pūjā Gāthā Sariputta

Visākha Pūjā Gāthā


Yam-amha kho mayam, Bhagavantam saraṇam gatā, yo no Bhagavā
satthā, yassa ca mayam Bhagavato dhammam rocema:
Ahosi kho so Bhagavā, majjhimesu janapadesu ariyakesu manussesu
uppanno, khattiyo jātiyā, Gotamo gottena;
Sakya-putto Sakya-kulā pabbajito, sadevake loke samārake
sabrahmake, sassamaṇa-brāhmaṇiyā pajāya sadeva-manussāya,
anuttaram sammā-sambodhim abhisambuddho.
Nissamsayam kho so Bhagavā, araham sammā-sambuddho, vijjā-
caraṇa-sampanno sugato loka-vidū, anuttaro purisa-damma-sārathi
satthā deva-manussānam, buddho Bhagavā.
Svākkhāto kho pana, tena Bhagavatā dhammo, sandiṭṭhiko akāliko
ehi-passiko, opanayiko paccattam veditabbo viññūhi.
Supaṭipanno ko panassa, Bhagavato sāvaka-sangho, uju-paṭipanno
Bhagavato sāvaka-sangho, ñāya-paṭipanno Bhagavato sāvaka-sangho,
sāmīci-paṭipanno Bhagavato sāvaka-sangho, yadidam cattāri purisa-
yugāni aṭṭha purisa-puggalā.
Esa Bhagavato sāvaka-sangho, āhuneyyo pāhuneyyo dakkhiṇeyyo
añjali-karaṇīyo anuttaram puññakkhettam lokassa.
Ayam kho pana paṭimā, tam Bhagavantam uddissa katā
patiṭṭhāpitā, yāvadeva dassanena, tam Bhagavantam anussaritvā,
pasāda-samvega-paṭilābhāya.
Mayam kho etarahi, imam visākha-puṇṇamī-kālam, tassa
Bhagavato jāti-sambodhi-nibbāna-kāla-sammatam patvā, imam ṭhānam
sampattā.
Ime daṇḍa-dīpa-dhūpādi-sakkāre gahetvā, attano kāyam
sakkārūpadhānam karitvā,
Tassa Bhagavato yathā-bhucce guṇe anussarantā, imam paṭimā-
gharam tikkhattum padakkhiṇam karissāma, yathā-gahitehi sakkārehi pūjam kurumānā.
Sādhu no bhante Bhagavā, sucira-parinibbutopi, ñātabbehi guṇehi atītārammaṇatāya paññāyamāno,
Ime amhehi gahite sakkāre paṭiggaṇhātu, amhākam dīgha-rattam hitāya sukhāya.
Kritik dan Saran, Hubungi : cs@sariputta.com