Sariputta | Paritta | Āsālha Pūjā Gāthā Sariputta

Āsālha Pūjā Gāthā


Namo Tassa Bhagavato Arahato
Sammā-Sambuddhassa(3x)

Yam-amha kho mayam, Bhagavantam saraṇam gatā, yo no Bhagavā
satthā, yassa ca mayam Bhagavato dhammam rocema:
Ahosi kho so Bhagavā, araham sammā-sambuddho, sattesu
kāruññam paṭicca, karuṇāyako hitesī, anukampam upādāya, āsāḷha-
puṇṇamiyam, Bārāṇasiyam isipatane migadāye, pañca-vaggiyānam
bhikkhūnam, anuttaram dhamma-cakkam paṭhamam pavattetvā,
cattāri ariya-saccāni pakāsesi.

Tasmiñca kho samaye, pañca-vaggiyānam bhikkhūnam pāmukho,
āyasmā Añña-koṇḍañño, Bhagavantam dhammam sutvā, virajam
vītamalam dhamma-cakkhum paṭilabhitvā, “Yankiñci samudaya-
dhammam sabban-tam nirodha-dhammanti.”

Bhagavantam upasampadam yācitvā, Bhagavatoyeva santike,
ehi-bhikkhu-upasampadam paṭilabhitvā, Bhagavato dhamma-vinaye
ariya-sāvaka-sangho, loke paṭhamam uppanno ahosi.
Tasmiñcāpi kho samaye, sangha-ratanam loke paṭhamam
uppannam ahosi. Buddha-ratanam dhamma-ratanam sangha-
ratanam'ti, tiratanam sampuṇṇam ahosi.

Mayam kho etarahi, imam āsāḷha-puṇṇamī-kālam, tassa Bhagavato
dhamma-cakkappavattana-kāla-sammatam, ariya-sāvaka-sanghā-
uppatti-kāla-sammatañca, ratanattaya-sampuraṇa-kāla-sammatañca
patvā, imam ṭhānam sampattā,

Ime sakkāre gahetvā, attano kāyam sakkārūpadhānam karitvā,
Tassa Bhagavato yathā-bhucce guṇe anussarantā, imam buddha-
paṭimam tikkhattum padakkhiṇam karissāma, yathā-gahitehi sakkārehi
pūjam kurumānā.

Sādhu no bhante Bhagavā, sucira-parinibbutopi, ñātabbehi gunehi atītārammaṇatāya paññāyamāno,
Ime amhehi gahite sakkāre, paṭiggaṇhātu, amhākam dīgha-rattam
hitāya sukhāya.
Kritik dan Saran, Hubungi : cs@sariputta.com