Sariputta | Paritta | Ādittapariyāya Suttam Sariputta

Ādittapariyāya Suttam


2016-10-29 05:17:49
Veneyyadamanopāye sabbaso pāramim gato
Amoghavacano Buddho abhiññāyānusāsako
Ciṇṇānurūpato cāpi dhammena vinayam pajam
Ciṇṇāggipāricariyānam sambojjhārahayoginam
Yamādittapariyāyam desayanto manoharam
Te sotāro vimocesi asekkhāya vimuttiyā
Tathevopaparikkhāya viññūṇam sotumicchatam
Dukkhatālakkhaṇopāyam tam suttantam bhaṇāma se.
Evam me sutam:
Ekam samayam Bhagavā Gayāyam viharati Gayāsīse saddhim
bhikkhusahassena. Tatra kho Bhagavā bhikkhū āmantesi:
Sabbam bhikkhave ādittam. Kiñca bhikkhave sabbam ādittam?
Cakkhum bhikkhave ādittam, rūpā ādittā, cakkhuviññāṇam
ādittam, cakkhusamphasso āditto, yampidam cakkhusamphassapaccayā
uppajjati vedayitam sukham vā dukkham vā adukkhamasukham vā
tam pi ādittam. Kena ādittam? Ādittam rāgagginā dosagginā
mohagginā, ādittam jātiyā jarāmaraṇena sokehi paridevehi dukkhehi
domanassehi upāyāsehi ādittanti vadāmi.
Sotam ādittam, saddā ādittā, sotaviññāṇam ādittam, sotasamphasso
āditto, yampidam sotasamphassapaccayā uppajjati vedayitam sukham
vā dukkham vā adukkhamasukham vā tam pi ādittam. Kena ādittam?
Ādittam rāgagginā dosagginā mohagginā, ādittam jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Ghānam ādittam, gandhā ādittā, ghānaviññāṇam ādittam,
ghānasamphasso āditto, yampidam ghānasamphassapaccayā uppajjati
vedayitam sukham vā dukkham vā adukkhamasukham vā tam pi
ādittam. Kena ādittam? Ādittam rāgagginā dosagginā mohagginā,
ādittam jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi ādittanti vadāmi.
Jivhā ādittā, rasā ādittā, jivhāviññāṇam ādittam, jivhāsamphasso
āditto, yampidam jivhāsamphassapaccayā uppajjati vedayitam sukham
vā dukkham vā adukkhama-sukham vā tam pi ādittam. Kena ādittam?
Ādittam rāgagginā dosagginā mohagginā, ādittam jātiyā jarāmaraṇena
sokehi paridevehi dukkhehi domanassehi upāyāsehi ādittanti vadāmi.
Kāyo āditto, phoṭṭhabbā ādittā, kāyaviññāṇam ādittam,
kāyasamphasso āditto, yampidam kāyasamphassapaccayā uppajjati
vedayitam sukham vā dukkham vā adukkhamasukham vā tam pi
ādittam. Kena ādittam? Ādittam rāgagginā dosagginā mohagginā,
ādittam jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi ādittanti vadāmi.
Mano āditto, dhammā ādittā, manoviññāṇam ādittam,
manosamphasso āditto, yampidam manosamphassapaccayā uppajjati
vedayitam sukham vā dukkham vā adukkhamasukham vā tam pi
ādittam. Kena ādittam? Ādittam rāgagginā dosagginā mohagginā,
ādittam jātiyā jarāmaraṇena sokehi paridevehi dukkhehi domanassehi
upāyāsehi ādittanti vadāmi.
Evam passam bhikkhave sutvā ariyasāvako cakkhusmim pi nibbindati,
rūpesu pi nibbindati, cakkhuviññāṇe pi nibbindati, cakkhusamphassepi
nibbindati, yampidam cakkhusamphassapaccayā uppajjati vedayitam
sukham vā dukkham vā adukkham-asukham vā tasmim pi nibbindati.
Sotasmim pi nibbindati, saddesu pi nibbindati, sotaviññāṇe pi
nibbindati, sotasamphassepi nibbindati, yampidam
sotasamphassapaccayā uppajjati vedayitam sukham vā dukkham vā
adukkhamasukham vā tasmim pi nibbindati.
Ghānasmim pi nibbindati, gandhesu pi nibbindati, ghānaviññāṇe pi
nibbindati, ghānasamphassepi nibbindati, yampidam
ghānasamphassapaccayā uppajjati vedayitam sukham vā dukkham vā
adukkhamasukham vā tasmim pi nibbindati.
Jivhāya pi nibbindati, rasesu pi nibbindati, jivhāviññāṇe pi
nibbindati, jivhāsamphassepi nibbindati, yampidam
jivhāsamphassapaccayā uppajjati vedayitam sukham vā dukkham vā
adukkhamasukham vā tasmim pi nibbindati.
Kāyasmim pi nibbindati, phoṭṭhabbesu pi nibbindati, kāyaviññāṇe
pi nibbindati, kāyasamphassepi nibbindati, yampidam
kāyasamphassapaccayā uppajjati vedayitam sukham vā dukkham vā
adukkhamasukham vā tasmim pi nibbindati.
Manasmim pi nibbindati, dhammesu pi nibbindati, manoviññāṇe pi
nibbindati, manosamphasse pi nibbindati, yampidam
manosamphassapaccayā uppajjati vedayitam sukham vā dukkham vā
adukkhamasukham vā tasmim pi nibbindati.
Nibbindam virajjati, virāgā vimuccati, vimuttasmim ‘Vimuttam’ iti
ñāṇam hoti, ‘Khīṇā jāti, vusitam brahmacariyam, katam karaṇīyam,
nāparam itthattāyā’ ti pajānātīti.
Idamavoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitam
abhinandum. Imasmiñca pana veyyākaraṇasmim bhaññamāne tassa
bhikkhusahassassa anupādāya āsavehi cittāni vimuccisūti.
Ādittapariyāya Suttam niṭṭhitam
Kritik dan Saran, Hubungi : cs@sariputta.com