Sariputta | Paritta | Bala Suttam Sariputta

Bala Suttam


2023-03-11 13:25:33
Tathāgato balappatto loke appaṭipuggalo
Yesam subhāvitattā kho samboddhum paṭipannako
Dhamme sambujjhate samma klesaniddāya bujjhati
Tesampakāsakam suttam yam so jino adesayi
Mangalatthāya sabbesam tam suttantam bhaṇāma se
Evam-me suttam:
Ekam samayam Bhagava, Sāvatthiyam viharati, Jetavane
Anāthapiṇḍikassa, ārāme. Tatra kho Bhagavā bhikkhū āmantesi,
“Bhikkhavo” ti. “Bhadante” te bhikkhū Bhagavato paccassosum.
Bhagavā etad-avoca:
Pañcimāni bhikkhave balāni. Katamāni pañca: saddhābalam
viriyabalam satibalam samādhibalam paññābalam.
Katamañca bhikkhave saddhābalam: idha bhikkhave ariyasāvako
saddho hoti. Saddahati tathāgatassa bodhim: iti pi so Bhagavā Araham
Sammā-Sambuddho, Vijjā-caraṇa-sampanno Sugato Lokavidū, Anuttaro
purisa-damma-sārathi satthā deva-manussānam Buddho Bhagavā'ti.
Idam vuccati bhikkhave saddhābalam.
Katamañca bhikkhave viriyabalam: idha bhikkhave ariyasāvako
āraddhaviriyo viharati, akusalānam dhammānam pahānāya, kusalānam
dhammānam upasampadāya, thāmavā daḷhaparakkamo
anikkhittadhuro kusalesu dhammesu. Idam vuccati bhikkhave
viriyabalam.
Katamañca bhikkhave satibalam: idha bhikkhave ariyasāvako
satimā hoti, paramena satanepakkena samannāgato, cirakatampi
cirabhāsitampi saritā anussaritā. Idam vuccati bhikkhave satibalam.
Katamañca bhikkhave samādhibalam: idha bhikkhave ariyasāvako,
vivicceva kāmehi vivicca akusalehi dhammehi, savitakkam savicāram
vivekajampītisukham paṭhamam jhānam upasampajja viharati,
vitakkavicārānam vūpasamā, ajjhat tam sampasādanam cetaso
ekodibhāvam avitakkam avicāram, samādhijampītisukham dutiyam
jhānam upasampajja viharati, pītiyā ca virāgā upekkhako ca viharati
sato ca sampajāno, sukhañca kāyena paṭisamvedeti, yantam ariyā
ācikkhanti upekkhako satimā sukkavihārīti, tatiyam jhanam
upasampajja viharati, sukhassa ca pahānā dukkhassa ca pahānā, pubbe
va somanassadomanassānam atthangamā, adukkhamasukham
upekkhāsatipārisuddhim, catuttham jhanam upasampajja viharati.
Idam vuccati bhikkhave samādhibalam.
Katamañca bhikkhave paññābalam: idha bhikkhave ariyasāvako
paññavā hoti, udayatthagāminiyā paññāya samannāgato, ariyāya
nibbedhikāya sammādukkhayagāminiyā. Idam vuccati bhikkhave
paññābalam.
Imāni kho bhikkhave pañca balānī'ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitam,
abhinandunti.
Bala Suttam niṭṭhitam
Kritik dan Saran, Hubungi : cs@sariputta.com