Sariputta | Paritta | Sārānīyadhamma Suttam Sariputta

Sārānīyadhamma Suttam


Samaggakaraṇo buddho sāmaggiyam niyojako,
Samaggakaraṇo dhamme sārāṇīye adesayi,
Aññamaññam piyataya sādhino gāravassa ca,
Sangahāyāvivādāya sāmaggiyekatāya ca,
Samvattanteva bhikkhūnam dhammena paṭipajjatam,
Tesampakāsakam suttam yam sambuddhena bhāsitam,
Sutvānānukaraṇena yathā buddhena desitam,
Sādhūnam atthasiddhattham tam suttantam bhaṇāma se:
Evam-me sutam:
Ekam samayam Bhagavā, Sāvatthiyam viharati, Jetavane
Anāthapiṇḍikassa, ārāme. Tatra kho Bhagavā bhikkhū āmantesi,
“Bhikkhavo” ti. “Bhadante” te bhikkhū Bhagavato paccassosum.
Bhagavā etad-avoca:
“Chayime bhikkhave dhammā sārāṇīyā piya-karaṇā garu-karaṇā,
sangahāya avivādāya sāmaggiyā ekī-bhāvāya samvattanti. Katame cha?
“Idha bhikkhave bhikkhuno, mettam kāya-kammam
paccupaṭṭhitam hoti, sabrahmacārīsu āvi ceva raho ca. Ayampi
dhammo sārāṇīyo piya-karaṇo garu-karaṇo, sangahāya avivādāya
sāmaggiyā ekī-bhāvāya samvattati.
“Puna caparam bhikkhave bhikkhuno, mettam vacī-kammam
paccupaṭṭhitam hoti, sabrahmacārīsu āvi ceva raho ca. Ayampi
dhammo sārāṇīyo piya-karaṇo garu-karaṇo, sangahāya avivādāya
sāmaggiyā ekī-bhāvāya samvattati.
“Puna caparam bhikkhave bhikkhuno, mettam mano-kammam
paccupaṭṭhitam hoti, sabrahmacārīsu āvi ceva raho ca. Ayampi
dhammo sārāṇiyo piya-karaṇo garu-karaṇo, sangahāya avivādāya
sāmaggiyā ekī-bhāvāya samvattati.
“Puna caparam bhikkhave bhikkhu, ye te lābhā dhammikā
dhamma-laddhā, antamaso patta-pariyāpanna-mattampi, tathārūpehi
lābhehi appaṭivibhattabhogī hoti, sīlavantehi sabrahmacārīhi
sādhāraṇa-bhogī. Ayampi dhammo sārāṇīyo piya-karaṇo garu-karaṇo,
sangahāya avivādāya sāmaggiyā ekī-bhāvāya samvattati.
“Puna caparam bhikkhave bhikkhu, yāni tāni sīlāni akhaṇḍāni
achiddāni asabalāni akammāsāni, bhujissāni viññūpasatthāni
aparāmaṭṭhāni samādhi-samvattanikāni. Tathārūpesu sīlesu sīla-
sāmaññagato viharati, sabrahmacārīhi āvi ceva raho ca. Ayampi
dhammo sārāṇīyo piya-karaṇo garu-karaṇo, sangahāya avivādāya
sāmaggiyā ekī-bhāvāya samvattati.
“Puna caparam bhikkhave bhikkhu, yāyam diṭṭhi ariyā niyyānikā,
niyyāti takkarassa sammā-dukkhakkhāyaya, tathārūpāya diṭṭhiyā
diṭṭhi-sāmaññagato viharati, sabrahmacārīhi avi ceva raho ca. Ayampi
dhammo sārāṇīyo piya-karaṇo garu-karaṇo, sangahāya avivādāya
sāmaggiyā ekī-bhāvāya samvattati.
“Ime kho bhikkhave cha dhammā sārāṇiyā piya-karaṇā garu-
karaṇā, sangahāya avivādāya sāmaggiyā ekī-bhāvāya samvattantī” ti.
Idam-avoca Bhagavā. Attamanā te bhikkhū Bhagavato bhāsitam,
abhinandunti.
Sārāṇīyadhamma Suttam niṭṭhitam
Kritik dan Saran, Hubungi : cs@sariputta.com