Sariputta | Paritta | Padhana Sutta Sariputta

Padhana Sutta


427. Taṃ maṃ padhānapahitattaṃ nadiṃ nerañjaraṃ pati,
Viparakkamma jhāyantaṃ yogakkhemassa pattiyā.

428. Namucī karuṇaṃ vācaṃ bhāsamāno upāgamī,
Kiso tvamasi dubbaṇṇo santi ko maraṇaṃ tava.

429. Sahassabhāgo maraṇassa ekaṃso tava jīvitaṃ,
Jīva ho1 jīvitaṃ seyyo jīvaṃ puññāni kāhasi.

430. Carato va te brahmacariyaṃ aggihuttañca juhano,
Pahūtaṃ cīyate puññaṃ kimpadhānena kāhasi.

431. Duggo maggo padhānāya dukkaro durabhisambhavo,
Imā gāthā bhaṇaṃ māro aṭṭhā buddhassa santike.

432. Taṃ tathāvādīnaṃ māraṃ bhagavā etadabravī,
Pamattabandhu pāpima yenatthena idhāgato.

433. Aṇumattenapi puññena attho mayhaṃ na vijjati,
Yesaṃ ca attho puññānaṃ te māro vattumarahati.

434. Atthi saddhā tathā viriyaṃ paññā ca mama vijjati,
Evaṃ maṃ pahitattamipi kiṃ jīva mama pucchasi.

435. Nadīnampi sotāni ayaṃ vāto visosaye,
Kiñca me pahitattassa lohitaṃ nūpasussaye.

436. Lohite sussamānamhi pittaṃ semhañca sussati,
Maṃsesu khīyamānesu bhayyo cittaṃ pasīdati,
Bhiyyo sati ca paññā ca samādhi mama tiṭṭhati.

1 Jīvambho-mu. 1

437. Tassa mevaṃ viharato pattassuttamavedanaṃ,
Kāme nāpekkhate cittaṃ passa sattassa suddhataṃ,

438. Kāmā te paṭhamā senā dutiyā arati vuccati,
Tatiyā khuppipāsā te catutthi taṇhā pavuccati.

439. Pañcamī thīnamiddhaṃ te chaṭṭhā bhīru pavuccati,
Attamī vicikicchā te makkho thambho te aṭṭhamī. 1

440. Lābho siloko sakkāro micchā saddho ca yo yaso,
Yo cattānaṃ samukkaṃse pare ca avajānati.

441. Esā namuci te senā kaṇhassābhippahāriṇī,
Na taṃ asūro jināti jetvā ca labhate sukhaṃ.

442. Esa muñjaṃ parihare dhīratthu mama jīvitaṃ,
Saṅgāme me mataṃ seyyo yañce jīve parājito.

443. Pagāḷhā ettha2 na dissanti eke samaṇabrāhmaṇā.
Tañca maggaṃ na jānanti yena gacchanti subbatā.

444. Samantā dhajiniṃ disvā yuttaṃ māraṃ savāhiniṃ,
Yuddhāya paccuggacchāmi mā maṃ ṭhānā acāvayi.

445. Yantetaṃ nappasahati senaṃ loko sadevako,
Tante paññāya gacchāmi amaṃ pattaṃva asmanā.

446. Vasiṃ karitvā saṃkappaṃ satiñca suppatiṭṭhitaṃ,
Raṭṭhā raṭṭhaṃ vicarissaṃ3 sāvake vinayaṃ puthu.

447. Te appamattā pahitattā mama sāsanakārakā,
Akāmassa te gamissanti yattha gantvāna socare.

1 Aṭṭhamo-mu. 1.
2 Pagāḷebhattha-mu. 2
3 Vicarissaṃ-mu. 2.

448. Sattavassāni bhagavantaṃ anubandhiṃ padā padaṃ,
Otāraṃ nādhigacchissaṃ sambuddhassa satīmato.

449. Medavaṇṇaṃva pāsāṇaṃ vāyaso anupariyagā,
Apettha mudu vindema api assādanā siyā.

450. Aladdhā tattha assādaṃ vāyasetto apakkami,
Kākova selaṃ āsajja nibbijjāpema gotamaṃ.

451. Tassa sokaparetassa vīṇā kacchā abhassatha,
Tato so dummano yakkho tatthevantaradhāyathāti.

Padhānasuttaṃ niṭṭhitaṃ.
Kritik dan Saran, Hubungi : cs@sariputta.com